Sanskrit Segmenter Summary


Input: शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः
Chunks: śarīram yat avāpnoti yat cāpyutkrāmatīśvaraḥ
Undo(192 Solutions)

śarīram yat avāpnoti yat cāpyutkrāmatīśvara 
śarīram
yat
avāpnoti
yat
cāpi
utkrāmatī
yat
ava
yat
cāpī
utkrāmati
yat
āpnoti
yat
ca
īśvaraḥ
yat
yat
api



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria